B 12-19 Mahālakṣmīmāhātmyam

Manuscript culture infobox

Filmed in: B 12/19
Title: Mahālakṣmīmāhātmyam
Dimensions: 32 x 5.5 cm x 38 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/366
Remarks:

Reel No. B 12-19

Title Mahālakṣmīmāhātmya

Remarks ascribed to Bhaviṣyottara

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.0 x 5.5 cm

Binding Hole 1, left of the centre

Folios 38

Lines per Folio 6

Foliation figures in the right margin, letters in the left margin of the verso

Illustrations On the first folio there is a drawing of a ten-armed goddess sitting on a bull.

Date of Copying

Place of Deposit NAK

Accession No. 5-366

Manuscript Features

The writing is partly rubbed off on the first and second folio and a few otheres and therefore difficult, though not impossible to read. The manuscript is full of errors, however, it appears to be old.

Excerpts

Beginning

ṛṣaya ūcu(!) || ||

devi prasīda karuṇāmayadṛṣṭipāte
viśvārttihāriṇi harapraṇay⁅ai⁆kapātreḥ(!) |
śatrupratāpavihatādhvarakarmmabhājām
asmākam andya(!) bhavatī saraṇārtham ekā(?) || ||

devy uvācaḥ(!) || ||
mā bheṣṭa(!) munayaḥ sarvve vadāmi brahmasākṣikam |
avatārya vadhiṣyāmi kolādyam asuratrayam ||
trividhena śarīreṇa janma labdhā kulatrayam |
mahālakṣmī tu brāhmaṇyā kolāsuravināsanī ||
komārī kṣattriyā garbbhagayāsuravisūdanī |
mahākālī tu ḍombinnālivanāsurapātanī || (fol. 3v1-4)

Sub-Colophons

iti mahālakṣmīmāhātmya prathamo 'dhyāya || ❁ || (fol. 4r1-2)

iti mahālakṣmīmāhātmya dvitīyo 'dhyāyaḥ smāptaḥ(!) || 2 || (fol. 5v2-3)

iti mahālakṣmīmāhātmya dūtīvākya tṛtīyo dhyā(!) smāptaḥ || ❁ || (fol. 7v2)

iti gālavakṛtamahālakṣmīmāhātmya lavaṇavadha caturthadhyāya smāptaḥ || 4 || (fol. 9r5-6)

iti gālavokte mahālakṣmīmāhātmya gayāsurabhañjano nāma pañcamaḥ paṭalaḥ || 5 || (fol. 10r3-4)

etc. etc.

End

cakreśvarī mahādevī parā paramarūpinī(!) |
māyābījalaye deviḥ namas te viśvarūpaṇīm(!) || ||

namaskārādika kṛtvāḥ || varttasutra(!)prakṣālitam sugandham vilepayet ḥ(!) || imā mantra paṭhayet || oṃ namas te devaḥ(!) deveśi sutra(!)granthi idan tavaḥ(!) | prayaccha tat susamkhyāya viśveśvarī mano stu teḥ || hṛdayādīnā visarjjayetaḥ || || arddharātrabhāgeṇa cadrāya(!) arghan datvā || oṃ sakhatoya(?) samādāyaḥ kṣarodārṇṇavaśambhutam(!) | jagatānandakārakam vratasya krīyate karmmaḥ || śākṣibhūtas tvam eva hi niśākare kṛtakarmaśākṣiṇe namaḥ || (fol. 38v3-6)

Colophon

iti mahālakṣmīvarttārccaṇaviddhi smāptaḥ(!) || || yathā dṛṣṭa tathā likhitaḥ lekhakasya doṣa pariśodhanīyaṃ || || (fol. 38v6)

Microfilm Details

Reel No. B 12/19

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 27-10-2010