B 12-19 Mahālakṣmīmāhātmyam
Manuscript culture infobox
Filmed in: B 12/19
Title: Mahālakṣmīmāhātmyam
Dimensions: 32 x 5.5 cm x 38 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/366
Remarks:
Reel No. B 12-19
Title Mahālakṣmīmāhātmya
Remarks ascribed to Bhaviṣyottara
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 32.0 x 5.5 cm
Binding Hole 1, left of the centre
Folios 38
Lines per Folio 6
Foliation figures in the right margin, letters in the left margin of the verso
Illustrations On the first folio there is a drawing of a ten-armed goddess sitting on a bull.
Date of Copying
Place of Deposit NAK
Accession No. 5-366
Manuscript Features
The writing is partly rubbed off on the first and second folio and a few otheres and therefore difficult, though not impossible to read. The manuscript is full of errors, however, it appears to be old.
Excerpts
Beginning
ṛṣaya ūcu(!) || ||
devi prasīda karuṇāmayadṛṣṭipāte
viśvārttihāriṇi harapraṇay⁅ai⁆kapātreḥ(!) |
śatrupratāpavihatādhvarakarmmabhājām
asmākam andya(!) bhavatī saraṇārtham ekā(?) || ||
devy uvācaḥ(!) || ||
mā bheṣṭa(!) munayaḥ sarvve vadāmi brahmasākṣikam |
avatārya vadhiṣyāmi kolādyam asuratrayam ||
trividhena śarīreṇa janma labdhā kulatrayam |
mahālakṣmī tu brāhmaṇyā kolāsuravināsanī ||
komārī kṣattriyā garbbhagayāsuravisūdanī |
mahākālī tu ḍombinnālivanāsurapātanī || (fol. 3v1-4)
Sub-Colophons
iti mahālakṣmīmāhātmya prathamo 'dhyāya || ❁ || (fol. 4r1-2)
iti mahālakṣmīmāhātmya dvitīyo 'dhyāyaḥ smāptaḥ(!) || 2 || (fol. 5v2-3)
iti mahālakṣmīmāhātmya dūtīvākya tṛtīyo dhyā(!) smāptaḥ || ❁ || (fol. 7v2)
iti gālavakṛtamahālakṣmīmāhātmya lavaṇavadha caturthadhyāya smāptaḥ || 4 || (fol. 9r5-6)
iti gālavokte mahālakṣmīmāhātmya gayāsurabhañjano nāma pañcamaḥ paṭalaḥ || 5 || (fol. 10r3-4)
etc. etc.
End
cakreśvarī mahādevī parā paramarūpinī(!) |
māyābījalaye deviḥ namas te viśvarūpaṇīm(!) || ||
namaskārādika kṛtvāḥ || varttasutra(!)prakṣālitam sugandham vilepayet ḥ(!) || imā mantra paṭhayet || oṃ namas te devaḥ(!) deveśi sutra(!)granthi idan tavaḥ(!) | prayaccha tat susamkhyāya viśveśvarī mano stu teḥ || hṛdayādīnā visarjjayetaḥ || || arddharātrabhāgeṇa cadrāya(!) arghan datvā || oṃ sakhatoya(?) samādāyaḥ kṣarodārṇṇavaśambhutam(!) | jagatānandakārakam vratasya krīyate karmmaḥ || śākṣibhūtas tvam eva hi niśākare kṛtakarmaśākṣiṇe namaḥ || (fol. 38v3-6)
Colophon
iti mahālakṣmīvarttārccaṇaviddhi smāptaḥ(!) || || yathā dṛṣṭa tathā likhitaḥ lekhakasya doṣa pariśodhanīyaṃ || || (fol. 38v6)
Microfilm Details
Reel No. B 12/19
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 27-10-2010